Declension table of guruśiṣya

Deva

MasculineSingularDualPlural
Nominativeguruśiṣyaḥ guruśiṣyau guruśiṣyāḥ
Vocativeguruśiṣya guruśiṣyau guruśiṣyāḥ
Accusativeguruśiṣyam guruśiṣyau guruśiṣyān
Instrumentalguruśiṣyeṇa guruśiṣyābhyām guruśiṣyaiḥ guruśiṣyebhiḥ
Dativeguruśiṣyāya guruśiṣyābhyām guruśiṣyebhyaḥ
Ablativeguruśiṣyāt guruśiṣyābhyām guruśiṣyebhyaḥ
Genitiveguruśiṣyasya guruśiṣyayoḥ guruśiṣyāṇām
Locativeguruśiṣye guruśiṣyayoḥ guruśiṣyeṣu

Compound guruśiṣya -

Adverb -guruśiṣyam -guruśiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria