Declension table of guruśiṣyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | guruśiṣyaḥ | guruśiṣyau | guruśiṣyāḥ |
Vocative | guruśiṣya | guruśiṣyau | guruśiṣyāḥ |
Accusative | guruśiṣyam | guruśiṣyau | guruśiṣyān |
Instrumental | guruśiṣyeṇa | guruśiṣyābhyām | guruśiṣyaiḥ guruśiṣyebhiḥ |
Dative | guruśiṣyāya | guruśiṣyābhyām | guruśiṣyebhyaḥ |
Ablative | guruśiṣyāt | guruśiṣyābhyām | guruśiṣyebhyaḥ |
Genitive | guruśiṣyasya | guruśiṣyayoḥ | guruśiṣyāṇām |
Locative | guruśiṣye | guruśiṣyayoḥ | guruśiṣyeṣu |