सुबन्तावली ?गुरुतल्परत

Roma

नपुंसकम्एकद्विबहु
प्रथमागुरुतल्परतम् गुरुतल्परते गुरुतल्परतानि
सम्बोधनम्गुरुतल्परत गुरुतल्परते गुरुतल्परतानि
द्वितीयागुरुतल्परतम् गुरुतल्परते गुरुतल्परतानि
तृतीयागुरुतल्परतेन गुरुतल्परताभ्याम् गुरुतल्परतैः
चतुर्थीगुरुतल्परताय गुरुतल्परताभ्याम् गुरुतल्परतेभ्यः
पञ्चमीगुरुतल्परतात् गुरुतल्परताभ्याम् गुरुतल्परतेभ्यः
षष्ठीगुरुतल्परतस्य गुरुतल्परतयोः गुरुतल्परतानाम्
सप्तमीगुरुतल्परते गुरुतल्परतयोः गुरुतल्परतेषु

समास गुरुतल्परत

अव्यय ॰गुरुतल्परतम् ॰गुरुतल्परतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria