Declension table of gurutalpagāmin

Deva

MasculineSingularDualPlural
Nominativegurutalpagāmī gurutalpagāminau gurutalpagāminaḥ
Vocativegurutalpagāmin gurutalpagāminau gurutalpagāminaḥ
Accusativegurutalpagāminam gurutalpagāminau gurutalpagāminaḥ
Instrumentalgurutalpagāminā gurutalpagāmibhyām gurutalpagāmibhiḥ
Dativegurutalpagāmine gurutalpagāmibhyām gurutalpagāmibhyaḥ
Ablativegurutalpagāminaḥ gurutalpagāmibhyām gurutalpagāmibhyaḥ
Genitivegurutalpagāminaḥ gurutalpagāminoḥ gurutalpagāminām
Locativegurutalpagāmini gurutalpagāminoḥ gurutalpagāmiṣu

Compound gurutalpagāmi -

Adverb -gurutalpagāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria