सुबन्तावली ?गुरुतल्पापनुत्ति

Roma

स्त्रीएकद्विबहु
प्रथमागुरुतल्पापनुत्तिः गुरुतल्पापनुत्ती गुरुतल्पापनुत्तयः
सम्बोधनम्गुरुतल्पापनुत्ते गुरुतल्पापनुत्ती गुरुतल्पापनुत्तयः
द्वितीयागुरुतल्पापनुत्तिम् गुरुतल्पापनुत्ती गुरुतल्पापनुत्तीः
तृतीयागुरुतल्पापनुत्त्या गुरुतल्पापनुत्तिभ्याम् गुरुतल्पापनुत्तिभिः
चतुर्थीगुरुतल्पापनुत्त्यै गुरुतल्पापनुत्तये गुरुतल्पापनुत्तिभ्याम् गुरुतल्पापनुत्तिभ्यः
पञ्चमीगुरुतल्पापनुत्त्याः गुरुतल्पापनुत्तेः गुरुतल्पापनुत्तिभ्याम् गुरुतल्पापनुत्तिभ्यः
षष्ठीगुरुतल्पापनुत्त्याः गुरुतल्पापनुत्तेः गुरुतल्पापनुत्त्योः गुरुतल्पापनुत्तीनाम्
सप्तमीगुरुतल्पापनुत्त्याम् गुरुतल्पापनुत्तौ गुरुतल्पापनुत्त्योः गुरुतल्पापनुत्तिषु

समास गुरुतल्पापनुत्ति

अव्यय ॰गुरुतल्पापनुत्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria