Declension table of gurugrāma

Deva

MasculineSingularDualPlural
Nominativegurugrāmaḥ gurugrāmau gurugrāmāḥ
Vocativegurugrāma gurugrāmau gurugrāmāḥ
Accusativegurugrāmam gurugrāmau gurugrāmān
Instrumentalgurugrāmeṇa gurugrāmābhyām gurugrāmaiḥ gurugrāmebhiḥ
Dativegurugrāmāya gurugrāmābhyām gurugrāmebhyaḥ
Ablativegurugrāmāt gurugrāmābhyām gurugrāmebhyaḥ
Genitivegurugrāmasya gurugrāmayoḥ gurugrāmāṇām
Locativegurugrāme gurugrāmayoḥ gurugrāmeṣu

Compound gurugrāma -

Adverb -gurugrāmam -gurugrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria