Declension table of gurugītā

Deva

FeminineSingularDualPlural
Nominativegurugītā gurugīte gurugītāḥ
Vocativegurugīte gurugīte gurugītāḥ
Accusativegurugītām gurugīte gurugītāḥ
Instrumentalgurugītayā gurugītābhyām gurugītābhiḥ
Dativegurugītāyai gurugītābhyām gurugītābhyaḥ
Ablativegurugītāyāḥ gurugītābhyām gurugītābhyaḥ
Genitivegurugītāyāḥ gurugītayoḥ gurugītānām
Locativegurugītāyām gurugītayoḥ gurugītāsu

Adverb -gurugītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria