Declension table of gurudvādaśī

Deva

FeminineSingularDualPlural
Nominativegurudvādaśī gurudvādaśyau gurudvādaśyaḥ
Vocativegurudvādaśi gurudvādaśyau gurudvādaśyaḥ
Accusativegurudvādaśīm gurudvādaśyau gurudvādaśīḥ
Instrumentalgurudvādaśyā gurudvādaśībhyām gurudvādaśībhiḥ
Dativegurudvādaśyai gurudvādaśībhyām gurudvādaśībhyaḥ
Ablativegurudvādaśyāḥ gurudvādaśībhyām gurudvādaśībhyaḥ
Genitivegurudvādaśyāḥ gurudvādaśyoḥ gurudvādaśīnām
Locativegurudvādaśyām gurudvādaśyoḥ gurudvādaśīṣu

Compound gurudvādaśi - gurudvādaśī -

Adverb -gurudvādaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria