Declension table of ?gurudattā

Deva

FeminineSingularDualPlural
Nominativegurudattā gurudatte gurudattāḥ
Vocativegurudatte gurudatte gurudattāḥ
Accusativegurudattām gurudatte gurudattāḥ
Instrumentalgurudattayā gurudattābhyām gurudattābhiḥ
Dativegurudattāyai gurudattābhyām gurudattābhyaḥ
Ablativegurudattāyāḥ gurudattābhyām gurudattābhyaḥ
Genitivegurudattāyāḥ gurudattayoḥ gurudattānām
Locativegurudattāyām gurudattayoḥ gurudattāsu

Adverb -gurudattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria