Declension table of gurudatta

Deva

MasculineSingularDualPlural
Nominativegurudattaḥ gurudattau gurudattāḥ
Vocativegurudatta gurudattau gurudattāḥ
Accusativegurudattam gurudattau gurudattān
Instrumentalgurudattena gurudattābhyām gurudattaiḥ gurudattebhiḥ
Dativegurudattāya gurudattābhyām gurudattebhyaḥ
Ablativegurudattāt gurudattābhyām gurudattebhyaḥ
Genitivegurudattasya gurudattayoḥ gurudattānām
Locativegurudatte gurudattayoḥ gurudatteṣu

Compound gurudatta -

Adverb -gurudattam -gurudattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria