Declension table of gurudakṣiṇā

Deva

FeminineSingularDualPlural
Nominativegurudakṣiṇā gurudakṣiṇe gurudakṣiṇāḥ
Vocativegurudakṣiṇe gurudakṣiṇe gurudakṣiṇāḥ
Accusativegurudakṣiṇām gurudakṣiṇe gurudakṣiṇāḥ
Instrumentalgurudakṣiṇayā gurudakṣiṇābhyām gurudakṣiṇābhiḥ
Dativegurudakṣiṇāyai gurudakṣiṇābhyām gurudakṣiṇābhyaḥ
Ablativegurudakṣiṇāyāḥ gurudakṣiṇābhyām gurudakṣiṇābhyaḥ
Genitivegurudakṣiṇāyāḥ gurudakṣiṇayoḥ gurudakṣiṇānām
Locativegurudakṣiṇāyām gurudakṣiṇayoḥ gurudakṣiṇāsu

Adverb -gurudakṣiṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria