Declension table of ?gurtavat

Deva

MasculineSingularDualPlural
Nominativegurtavān gurtavantau gurtavantaḥ
Vocativegurtavan gurtavantau gurtavantaḥ
Accusativegurtavantam gurtavantau gurtavataḥ
Instrumentalgurtavatā gurtavadbhyām gurtavadbhiḥ
Dativegurtavate gurtavadbhyām gurtavadbhyaḥ
Ablativegurtavataḥ gurtavadbhyām gurtavadbhyaḥ
Genitivegurtavataḥ gurtavatoḥ gurtavatām
Locativegurtavati gurtavatoḥ gurtavatsu

Compound gurtavat -

Adverb -gurtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria