Declension table of ?guriṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeguriṣyamāṇā guriṣyamāṇe guriṣyamāṇāḥ
Vocativeguriṣyamāṇe guriṣyamāṇe guriṣyamāṇāḥ
Accusativeguriṣyamāṇām guriṣyamāṇe guriṣyamāṇāḥ
Instrumentalguriṣyamāṇayā guriṣyamāṇābhyām guriṣyamāṇābhiḥ
Dativeguriṣyamāṇāyai guriṣyamāṇābhyām guriṣyamāṇābhyaḥ
Ablativeguriṣyamāṇāyāḥ guriṣyamāṇābhyām guriṣyamāṇābhyaḥ
Genitiveguriṣyamāṇāyāḥ guriṣyamāṇayoḥ guriṣyamāṇānām
Locativeguriṣyamāṇāyām guriṣyamāṇayoḥ guriṣyamāṇāsu

Adverb -guriṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria