Declension table of ?gurditavatī

Deva

FeminineSingularDualPlural
Nominativegurditavatī gurditavatyau gurditavatyaḥ
Vocativegurditavati gurditavatyau gurditavatyaḥ
Accusativegurditavatīm gurditavatyau gurditavatīḥ
Instrumentalgurditavatyā gurditavatībhyām gurditavatībhiḥ
Dativegurditavatyai gurditavatībhyām gurditavatībhyaḥ
Ablativegurditavatyāḥ gurditavatībhyām gurditavatībhyaḥ
Genitivegurditavatyāḥ gurditavatyoḥ gurditavatīnām
Locativegurditavatyām gurditavatyoḥ gurditavatīṣu

Compound gurditavati - gurditavatī -

Adverb -gurditavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria