Declension table of ?gurditavat

Deva

MasculineSingularDualPlural
Nominativegurditavān gurditavantau gurditavantaḥ
Vocativegurditavan gurditavantau gurditavantaḥ
Accusativegurditavantam gurditavantau gurditavataḥ
Instrumentalgurditavatā gurditavadbhyām gurditavadbhiḥ
Dativegurditavate gurditavadbhyām gurditavadbhyaḥ
Ablativegurditavataḥ gurditavadbhyām gurditavadbhyaḥ
Genitivegurditavataḥ gurditavatoḥ gurditavatām
Locativegurditavati gurditavatoḥ gurditavatsu

Compound gurditavat -

Adverb -gurditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria