Declension table of ?gurdiṣyantī

Deva

FeminineSingularDualPlural
Nominativegurdiṣyantī gurdiṣyantyau gurdiṣyantyaḥ
Vocativegurdiṣyanti gurdiṣyantyau gurdiṣyantyaḥ
Accusativegurdiṣyantīm gurdiṣyantyau gurdiṣyantīḥ
Instrumentalgurdiṣyantyā gurdiṣyantībhyām gurdiṣyantībhiḥ
Dativegurdiṣyantyai gurdiṣyantībhyām gurdiṣyantībhyaḥ
Ablativegurdiṣyantyāḥ gurdiṣyantībhyām gurdiṣyantībhyaḥ
Genitivegurdiṣyantyāḥ gurdiṣyantyoḥ gurdiṣyantīnām
Locativegurdiṣyantyām gurdiṣyantyoḥ gurdiṣyantīṣu

Compound gurdiṣyanti - gurdiṣyantī -

Adverb -gurdiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria