Declension table of ?gurdiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativegurdiṣyamāṇā gurdiṣyamāṇe gurdiṣyamāṇāḥ
Vocativegurdiṣyamāṇe gurdiṣyamāṇe gurdiṣyamāṇāḥ
Accusativegurdiṣyamāṇām gurdiṣyamāṇe gurdiṣyamāṇāḥ
Instrumentalgurdiṣyamāṇayā gurdiṣyamāṇābhyām gurdiṣyamāṇābhiḥ
Dativegurdiṣyamāṇāyai gurdiṣyamāṇābhyām gurdiṣyamāṇābhyaḥ
Ablativegurdiṣyamāṇāyāḥ gurdiṣyamāṇābhyām gurdiṣyamāṇābhyaḥ
Genitivegurdiṣyamāṇāyāḥ gurdiṣyamāṇayoḥ gurdiṣyamāṇānām
Locativegurdiṣyamāṇāyām gurdiṣyamāṇayoḥ gurdiṣyamāṇāsu

Adverb -gurdiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria