सुबन्तावली ?गुर्दिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमागुर्दिष्यमाणः गुर्दिष्यमाणौ गुर्दिष्यमाणाः
सम्बोधनम्गुर्दिष्यमाण गुर्दिष्यमाणौ गुर्दिष्यमाणाः
द्वितीयागुर्दिष्यमाणम् गुर्दिष्यमाणौ गुर्दिष्यमाणान्
तृतीयागुर्दिष्यमाणेन गुर्दिष्यमाणाभ्याम् गुर्दिष्यमाणैः गुर्दिष्यमाणेभिः
चतुर्थीगुर्दिष्यमाणाय गुर्दिष्यमाणाभ्याम् गुर्दिष्यमाणेभ्यः
पञ्चमीगुर्दिष्यमाणात् गुर्दिष्यमाणाभ्याम् गुर्दिष्यमाणेभ्यः
षष्ठीगुर्दिष्यमाणस्य गुर्दिष्यमाणयोः गुर्दिष्यमाणानाम्
सप्तमीगुर्दिष्यमाणे गुर्दिष्यमाणयोः गुर्दिष्यमाणेषु

समास गुर्दिष्यमाण

अव्यय ॰गुर्दिष्यमाणम् ॰गुर्दिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria