Declension table of ?gurdamāna

Deva

NeuterSingularDualPlural
Nominativegurdamānam gurdamāne gurdamānāni
Vocativegurdamāna gurdamāne gurdamānāni
Accusativegurdamānam gurdamāne gurdamānāni
Instrumentalgurdamānena gurdamānābhyām gurdamānaiḥ
Dativegurdamānāya gurdamānābhyām gurdamānebhyaḥ
Ablativegurdamānāt gurdamānābhyām gurdamānebhyaḥ
Genitivegurdamānasya gurdamānayoḥ gurdamānānām
Locativegurdamāne gurdamānayoḥ gurdamāneṣu

Compound gurdamāna -

Adverb -gurdamānam -gurdamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria