Declension table of ?gurdamāna

Deva

MasculineSingularDualPlural
Nominativegurdamānaḥ gurdamānau gurdamānāḥ
Vocativegurdamāna gurdamānau gurdamānāḥ
Accusativegurdamānam gurdamānau gurdamānān
Instrumentalgurdamānena gurdamānābhyām gurdamānaiḥ gurdamānebhiḥ
Dativegurdamānāya gurdamānābhyām gurdamānebhyaḥ
Ablativegurdamānāt gurdamānābhyām gurdamānebhyaḥ
Genitivegurdamānasya gurdamānayoḥ gurdamānānām
Locativegurdamāne gurdamānayoḥ gurdamāneṣu

Compound gurdamāna -

Adverb -gurdamānam -gurdamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria