Declension table of ?guramāṇa

Deva

NeuterSingularDualPlural
Nominativeguramāṇam guramāṇe guramāṇāni
Vocativeguramāṇa guramāṇe guramāṇāni
Accusativeguramāṇam guramāṇe guramāṇāni
Instrumentalguramāṇena guramāṇābhyām guramāṇaiḥ
Dativeguramāṇāya guramāṇābhyām guramāṇebhyaḥ
Ablativeguramāṇāt guramāṇābhyām guramāṇebhyaḥ
Genitiveguramāṇasya guramāṇayoḥ guramāṇānām
Locativeguramāṇe guramāṇayoḥ guramāṇeṣu

Compound guramāṇa -

Adverb -guramāṇam -guramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria