Declension table of ?guramāṇa

Deva

MasculineSingularDualPlural
Nominativeguramāṇaḥ guramāṇau guramāṇāḥ
Vocativeguramāṇa guramāṇau guramāṇāḥ
Accusativeguramāṇam guramāṇau guramāṇān
Instrumentalguramāṇena guramāṇābhyām guramāṇaiḥ guramāṇebhiḥ
Dativeguramāṇāya guramāṇābhyām guramāṇebhyaḥ
Ablativeguramāṇāt guramāṇābhyām guramāṇebhyaḥ
Genitiveguramāṇasya guramāṇayoḥ guramāṇānām
Locativeguramāṇe guramāṇayoḥ guramāṇeṣu

Compound guramāṇa -

Adverb -guramāṇam -guramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria