Declension table of ?gupthavat

Deva

MasculineSingularDualPlural
Nominativegupthavān gupthavantau gupthavantaḥ
Vocativegupthavan gupthavantau gupthavantaḥ
Accusativegupthavantam gupthavantau gupthavataḥ
Instrumentalgupthavatā gupthavadbhyām gupthavadbhiḥ
Dativegupthavate gupthavadbhyām gupthavadbhyaḥ
Ablativegupthavataḥ gupthavadbhyām gupthavadbhyaḥ
Genitivegupthavataḥ gupthavatoḥ gupthavatām
Locativegupthavati gupthavatoḥ gupthavatsu

Compound gupthavat -

Adverb -gupthavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria