Declension table of ?guptavatī

Deva

FeminineSingularDualPlural
Nominativeguptavatī guptavatyau guptavatyaḥ
Vocativeguptavati guptavatyau guptavatyaḥ
Accusativeguptavatīm guptavatyau guptavatīḥ
Instrumentalguptavatyā guptavatībhyām guptavatībhiḥ
Dativeguptavatyai guptavatībhyām guptavatībhyaḥ
Ablativeguptavatyāḥ guptavatībhyām guptavatībhyaḥ
Genitiveguptavatyāḥ guptavatyoḥ guptavatīnām
Locativeguptavatyām guptavatyoḥ guptavatīṣu

Compound guptavati - guptavatī -

Adverb -guptavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria