Declension table of ?guptavat

Deva

MasculineSingularDualPlural
Nominativeguptavān guptavantau guptavantaḥ
Vocativeguptavan guptavantau guptavantaḥ
Accusativeguptavantam guptavantau guptavataḥ
Instrumentalguptavatā guptavadbhyām guptavadbhiḥ
Dativeguptavate guptavadbhyām guptavadbhyaḥ
Ablativeguptavataḥ guptavadbhyām guptavadbhyaḥ
Genitiveguptavataḥ guptavatoḥ guptavatām
Locativeguptavati guptavatoḥ guptavatsu

Compound guptavat -

Adverb -guptavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria