Declension table of guptatama

Deva

NeuterSingularDualPlural
Nominativeguptatamam guptatame guptatamāni
Vocativeguptatama guptatame guptatamāni
Accusativeguptatamam guptatame guptatamāni
Instrumentalguptatamena guptatamābhyām guptatamaiḥ
Dativeguptatamāya guptatamābhyām guptatamebhyaḥ
Ablativeguptatamāt guptatamābhyām guptatamebhyaḥ
Genitiveguptatamasya guptatamayoḥ guptatamānām
Locativeguptatame guptatamayoḥ guptatameṣu

Compound guptatama -

Adverb -guptatamam -guptatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria