Declension table of ?gupitavatī

Deva

FeminineSingularDualPlural
Nominativegupitavatī gupitavatyau gupitavatyaḥ
Vocativegupitavati gupitavatyau gupitavatyaḥ
Accusativegupitavatīm gupitavatyau gupitavatīḥ
Instrumentalgupitavatyā gupitavatībhyām gupitavatībhiḥ
Dativegupitavatyai gupitavatībhyām gupitavatībhyaḥ
Ablativegupitavatyāḥ gupitavatībhyām gupitavatībhyaḥ
Genitivegupitavatyāḥ gupitavatyoḥ gupitavatīnām
Locativegupitavatyām gupitavatyoḥ gupitavatīṣu

Compound gupitavati - gupitavatī -

Adverb -gupitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria