Declension table of ?gupitavat

Deva

NeuterSingularDualPlural
Nominativegupitavat gupitavantī gupitavatī gupitavanti
Vocativegupitavat gupitavantī gupitavatī gupitavanti
Accusativegupitavat gupitavantī gupitavatī gupitavanti
Instrumentalgupitavatā gupitavadbhyām gupitavadbhiḥ
Dativegupitavate gupitavadbhyām gupitavadbhyaḥ
Ablativegupitavataḥ gupitavadbhyām gupitavadbhyaḥ
Genitivegupitavataḥ gupitavatoḥ gupitavatām
Locativegupitavati gupitavatoḥ gupitavatsu

Adverb -gupitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria