Declension table of ?gupitavat

Deva

MasculineSingularDualPlural
Nominativegupitavān gupitavantau gupitavantaḥ
Vocativegupitavan gupitavantau gupitavantaḥ
Accusativegupitavantam gupitavantau gupitavataḥ
Instrumentalgupitavatā gupitavadbhyām gupitavadbhiḥ
Dativegupitavate gupitavadbhyām gupitavadbhyaḥ
Ablativegupitavataḥ gupitavadbhyām gupitavadbhyaḥ
Genitivegupitavataḥ gupitavatoḥ gupitavatām
Locativegupitavati gupitavatoḥ gupitavatsu

Compound gupitavat -

Adverb -gupitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria