Declension table of ?gupitā

Deva

FeminineSingularDualPlural
Nominativegupitā gupite gupitāḥ
Vocativegupite gupite gupitāḥ
Accusativegupitām gupite gupitāḥ
Instrumentalgupitayā gupitābhyām gupitābhiḥ
Dativegupitāyai gupitābhyām gupitābhyaḥ
Ablativegupitāyāḥ gupitābhyām gupitābhyaḥ
Genitivegupitāyāḥ gupitayoḥ gupitānām
Locativegupitāyām gupitayoḥ gupitāsu

Adverb -gupitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria