Declension table of ?gupita

Deva

NeuterSingularDualPlural
Nominativegupitam gupite gupitāni
Vocativegupita gupite gupitāni
Accusativegupitam gupite gupitāni
Instrumentalgupitena gupitābhyām gupitaiḥ
Dativegupitāya gupitābhyām gupitebhyaḥ
Ablativegupitāt gupitābhyām gupitebhyaḥ
Genitivegupitasya gupitayoḥ gupitānām
Locativegupite gupitayoḥ gupiteṣu

Compound gupita -

Adverb -gupitam -gupitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria