Declension table of ?guphantī

Deva

FeminineSingularDualPlural
Nominativeguphantī guphantyau guphantyaḥ
Vocativeguphanti guphantyau guphantyaḥ
Accusativeguphantīm guphantyau guphantīḥ
Instrumentalguphantyā guphantībhyām guphantībhiḥ
Dativeguphantyai guphantībhyām guphantībhyaḥ
Ablativeguphantyāḥ guphantībhyām guphantībhyaḥ
Genitiveguphantyāḥ guphantyoḥ guphantīnām
Locativeguphantyām guphantyoḥ guphantīṣu

Compound guphanti - guphantī -

Adverb -guphanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria