Declension table of ?guphamāna

Deva

NeuterSingularDualPlural
Nominativeguphamānam guphamāne guphamānāni
Vocativeguphamāna guphamāne guphamānāni
Accusativeguphamānam guphamāne guphamānāni
Instrumentalguphamānena guphamānābhyām guphamānaiḥ
Dativeguphamānāya guphamānābhyām guphamānebhyaḥ
Ablativeguphamānāt guphamānābhyām guphamānebhyaḥ
Genitiveguphamānasya guphamānayoḥ guphamānānām
Locativeguphamāne guphamānayoḥ guphamāneṣu

Compound guphamāna -

Adverb -guphamānam -guphamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria