Declension table of ?gumphitavatī

Deva

FeminineSingularDualPlural
Nominativegumphitavatī gumphitavatyau gumphitavatyaḥ
Vocativegumphitavati gumphitavatyau gumphitavatyaḥ
Accusativegumphitavatīm gumphitavatyau gumphitavatīḥ
Instrumentalgumphitavatyā gumphitavatībhyām gumphitavatībhiḥ
Dativegumphitavatyai gumphitavatībhyām gumphitavatībhyaḥ
Ablativegumphitavatyāḥ gumphitavatībhyām gumphitavatībhyaḥ
Genitivegumphitavatyāḥ gumphitavatyoḥ gumphitavatīnām
Locativegumphitavatyām gumphitavatyoḥ gumphitavatīṣu

Compound gumphitavati - gumphitavatī -

Adverb -gumphitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria