Declension table of ?gumphitavat

Deva

MasculineSingularDualPlural
Nominativegumphitavān gumphitavantau gumphitavantaḥ
Vocativegumphitavan gumphitavantau gumphitavantaḥ
Accusativegumphitavantam gumphitavantau gumphitavataḥ
Instrumentalgumphitavatā gumphitavadbhyām gumphitavadbhiḥ
Dativegumphitavate gumphitavadbhyām gumphitavadbhyaḥ
Ablativegumphitavataḥ gumphitavadbhyām gumphitavadbhyaḥ
Genitivegumphitavataḥ gumphitavatoḥ gumphitavatām
Locativegumphitavati gumphitavatoḥ gumphitavatsu

Compound gumphitavat -

Adverb -gumphitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria