Declension table of gumphita

Deva

MasculineSingularDualPlural
Nominativegumphitaḥ gumphitau gumphitāḥ
Vocativegumphita gumphitau gumphitāḥ
Accusativegumphitam gumphitau gumphitān
Instrumentalgumphitena gumphitābhyām gumphitaiḥ gumphitebhiḥ
Dativegumphitāya gumphitābhyām gumphitebhyaḥ
Ablativegumphitāt gumphitābhyām gumphitebhyaḥ
Genitivegumphitasya gumphitayoḥ gumphitānām
Locativegumphite gumphitayoḥ gumphiteṣu

Compound gumphita -

Adverb -gumphitam -gumphitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria