Declension table of ?gumphiṣyantī

Deva

FeminineSingularDualPlural
Nominativegumphiṣyantī gumphiṣyantyau gumphiṣyantyaḥ
Vocativegumphiṣyanti gumphiṣyantyau gumphiṣyantyaḥ
Accusativegumphiṣyantīm gumphiṣyantyau gumphiṣyantīḥ
Instrumentalgumphiṣyantyā gumphiṣyantībhyām gumphiṣyantībhiḥ
Dativegumphiṣyantyai gumphiṣyantībhyām gumphiṣyantībhyaḥ
Ablativegumphiṣyantyāḥ gumphiṣyantībhyām gumphiṣyantībhyaḥ
Genitivegumphiṣyantyāḥ gumphiṣyantyoḥ gumphiṣyantīnām
Locativegumphiṣyantyām gumphiṣyantyoḥ gumphiṣyantīṣu

Compound gumphiṣyanti - gumphiṣyantī -

Adverb -gumphiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria