सुबन्तावली ?गुलुच्छकन्द

Roma

पुमान्एकद्विबहु
प्रथमागुलुच्छकन्दः गुलुच्छकन्दौ गुलुच्छकन्दाः
सम्बोधनम्गुलुच्छकन्द गुलुच्छकन्दौ गुलुच्छकन्दाः
द्वितीयागुलुच्छकन्दम् गुलुच्छकन्दौ गुलुच्छकन्दान्
तृतीयागुलुच्छकन्देन गुलुच्छकन्दाभ्याम् गुलुच्छकन्दैः गुलुच्छकन्देभिः
चतुर्थीगुलुच्छकन्दाय गुलुच्छकन्दाभ्याम् गुलुच्छकन्देभ्यः
पञ्चमीगुलुच्छकन्दात् गुलुच्छकन्दाभ्याम् गुलुच्छकन्देभ्यः
षष्ठीगुलुच्छकन्दस्य गुलुच्छकन्दयोः गुलुच्छकन्दानाम्
सप्तमीगुलुच्छकन्दे गुलुच्छकन्दयोः गुलुच्छकन्देषु

समास गुलुच्छकन्द

अव्यय ॰गुलुच्छकन्दम् ॰गुलुच्छकन्दात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria