Declension table of ?gujyamāna

Deva

NeuterSingularDualPlural
Nominativegujyamānam gujyamāne gujyamānāni
Vocativegujyamāna gujyamāne gujyamānāni
Accusativegujyamānam gujyamāne gujyamānāni
Instrumentalgujyamānena gujyamānābhyām gujyamānaiḥ
Dativegujyamānāya gujyamānābhyām gujyamānebhyaḥ
Ablativegujyamānāt gujyamānābhyām gujyamānebhyaḥ
Genitivegujyamānasya gujyamānayoḥ gujyamānānām
Locativegujyamāne gujyamānayoḥ gujyamāneṣu

Compound gujyamāna -

Adverb -gujyamānam -gujyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria