Declension table of ?gujat

Deva

NeuterSingularDualPlural
Nominativegujat gujantī gujatī gujanti
Vocativegujat gujantī gujatī gujanti
Accusativegujat gujantī gujatī gujanti
Instrumentalgujatā gujadbhyām gujadbhiḥ
Dativegujate gujadbhyām gujadbhyaḥ
Ablativegujataḥ gujadbhyām gujadbhyaḥ
Genitivegujataḥ gujatoḥ gujatām
Locativegujati gujatoḥ gujatsu

Adverb -gujatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria