Declension table of ?gujantī

Deva

FeminineSingularDualPlural
Nominativegujantī gujantyau gujantyaḥ
Vocativegujanti gujantyau gujantyaḥ
Accusativegujantīm gujantyau gujantīḥ
Instrumentalgujantyā gujantībhyām gujantībhiḥ
Dativegujantyai gujantībhyām gujantībhyaḥ
Ablativegujantyāḥ gujantībhyām gujantībhyaḥ
Genitivegujantyāḥ gujantyoḥ gujantīnām
Locativegujantyām gujantyoḥ gujantīṣu

Compound gujanti - gujantī -

Adverb -gujanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria