सुबन्तावली गुह्यतर

Roma

नपुंसकम्एकद्विबहु
प्रथमागुह्यतरम् गुह्यतरे गुह्यतराणि
सम्बोधनम्गुह्यतर गुह्यतरे गुह्यतराणि
द्वितीयागुह्यतरम् गुह्यतरे गुह्यतराणि
तृतीयागुह्यतरेण गुह्यतराभ्याम् गुह्यतरैः
चतुर्थीगुह्यतराय गुह्यतराभ्याम् गुह्यतरेभ्यः
पञ्चमीगुह्यतरात् गुह्यतराभ्याम् गुह्यतरेभ्यः
षष्ठीगुह्यतरस्य गुह्यतरयोः गुह्यतराणाम्
सप्तमीगुह्यतरे गुह्यतरयोः गुह्यतरेषु

समास गुह्यतर

अव्यय ॰गुह्यतरम् ॰गुह्यतरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria