Declension table of guhyatara

Deva

MasculineSingularDualPlural
Nominativeguhyataraḥ guhyatarau guhyatarāḥ
Vocativeguhyatara guhyatarau guhyatarāḥ
Accusativeguhyataram guhyatarau guhyatarān
Instrumentalguhyatareṇa guhyatarābhyām guhyataraiḥ guhyatarebhiḥ
Dativeguhyatarāya guhyatarābhyām guhyatarebhyaḥ
Ablativeguhyatarāt guhyatarābhyām guhyatarebhyaḥ
Genitiveguhyatarasya guhyatarayoḥ guhyatarāṇām
Locativeguhyatare guhyatarayoḥ guhyatareṣu

Compound guhyatara -

Adverb -guhyataram -guhyatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria