Declension table of ?guhyatamā

Deva

FeminineSingularDualPlural
Nominativeguhyatamā guhyatame guhyatamāḥ
Vocativeguhyatame guhyatame guhyatamāḥ
Accusativeguhyatamām guhyatame guhyatamāḥ
Instrumentalguhyatamayā guhyatamābhyām guhyatamābhiḥ
Dativeguhyatamāyai guhyatamābhyām guhyatamābhyaḥ
Ablativeguhyatamāyāḥ guhyatamābhyām guhyatamābhyaḥ
Genitiveguhyatamāyāḥ guhyatamayoḥ guhyatamānām
Locativeguhyatamāyām guhyatamayoḥ guhyatamāsu

Adverb -guhyatamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria