Declension table of guhyasamājatantra

Deva

NeuterSingularDualPlural
Nominativeguhyasamājatantram guhyasamājatantre guhyasamājatantrāṇi
Vocativeguhyasamājatantra guhyasamājatantre guhyasamājatantrāṇi
Accusativeguhyasamājatantram guhyasamājatantre guhyasamājatantrāṇi
Instrumentalguhyasamājatantreṇa guhyasamājatantrābhyām guhyasamājatantraiḥ
Dativeguhyasamājatantrāya guhyasamājatantrābhyām guhyasamājatantrebhyaḥ
Ablativeguhyasamājatantrāt guhyasamājatantrābhyām guhyasamājatantrebhyaḥ
Genitiveguhyasamājatantrasya guhyasamājatantrayoḥ guhyasamājatantrāṇām
Locativeguhyasamājatantre guhyasamājatantrayoḥ guhyasamājatantreṣu

Compound guhyasamājatantra -

Adverb -guhyasamājatantram -guhyasamājatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria