सुबन्तावली गुह्यसमाज

Roma

पुमान्एकद्विबहु
प्रथमागुह्यसमाजः गुह्यसमाजौ गुह्यसमाजाः
सम्बोधनम्गुह्यसमाज गुह्यसमाजौ गुह्यसमाजाः
द्वितीयागुह्यसमाजम् गुह्यसमाजौ गुह्यसमाजान्
तृतीयागुह्यसमाजेन गुह्यसमाजाभ्याम् गुह्यसमाजैः
चतुर्थीगुह्यसमाजाय गुह्यसमाजाभ्याम् गुह्यसमाजेभ्यः
पञ्चमीगुह्यसमाजात् गुह्यसमाजाभ्याम् गुह्यसमाजेभ्यः
षष्ठीगुह्यसमाजस्य गुह्यसमाजयोः गुह्यसमाजानाम्
सप्तमीगुह्यसमाजे गुह्यसमाजयोः गुह्यसमाजेषु

समास गुह्यसमाज

अव्यय ॰गुह्यसमाजम् ॰गुह्यसमाजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria