सुबन्तावली ?गुह्यनिष्यन्द

Roma

पुमान्एकद्विबहु
प्रथमागुह्यनिष्यन्दः गुह्यनिष्यन्दौ गुह्यनिष्यन्दाः
सम्बोधनम्गुह्यनिष्यन्द गुह्यनिष्यन्दौ गुह्यनिष्यन्दाः
द्वितीयागुह्यनिष्यन्दम् गुह्यनिष्यन्दौ गुह्यनिष्यन्दान्
तृतीयागुह्यनिष्यन्देन गुह्यनिष्यन्दाभ्याम् गुह्यनिष्यन्दैः गुह्यनिष्यन्देभिः
चतुर्थीगुह्यनिष्यन्दाय गुह्यनिष्यन्दाभ्याम् गुह्यनिष्यन्देभ्यः
पञ्चमीगुह्यनिष्यन्दात् गुह्यनिष्यन्दाभ्याम् गुह्यनिष्यन्देभ्यः
षष्ठीगुह्यनिष्यन्दस्य गुह्यनिष्यन्दयोः गुह्यनिष्यन्दानाम्
सप्तमीगुह्यनिष्यन्दे गुह्यनिष्यन्दयोः गुह्यनिष्यन्देषु

समास गुह्यनिष्यन्द

अव्यय ॰गुह्यनिष्यन्दम् ॰गुह्यनिष्यन्दात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria