Declension table of ?guhyamāna

Deva

MasculineSingularDualPlural
Nominativeguhyamānaḥ guhyamānau guhyamānāḥ
Vocativeguhyamāna guhyamānau guhyamānāḥ
Accusativeguhyamānam guhyamānau guhyamānān
Instrumentalguhyamānena guhyamānābhyām guhyamānaiḥ guhyamānebhiḥ
Dativeguhyamānāya guhyamānābhyām guhyamānebhyaḥ
Ablativeguhyamānāt guhyamānābhyām guhyamānebhyaḥ
Genitiveguhyamānasya guhyamānayoḥ guhyamānānām
Locativeguhyamāne guhyamānayoḥ guhyamāneṣu

Compound guhyamāna -

Adverb -guhyamānam -guhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria