सुबन्तावली ?गुहहत

Roma

पुमान्एकद्विबहु
प्रथमागुहहतः गुहहतौ गुहहताः
सम्बोधनम्गुहहत गुहहतौ गुहहताः
द्वितीयागुहहतम् गुहहतौ गुहहतान्
तृतीयागुहहतेन गुहहताभ्याम् गुहहतैः गुहहतेभिः
चतुर्थीगुहहताय गुहहताभ्याम् गुहहतेभ्यः
पञ्चमीगुहहतात् गुहहताभ्याम् गुहहतेभ्यः
षष्ठीगुहहतस्य गुहहतयोः गुहहतानाम्
सप्तमीगुहहते गुहहतयोः गुहहतेषु

समास गुहहत

अव्यय ॰गुहहतम् ॰गुहहतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria