सुबन्तावली ?गुग्गुलाक्ष

Roma

पुमान्एकद्विबहु
प्रथमागुग्गुलाक्षः गुग्गुलाक्षौ गुग्गुलाक्षाः
सम्बोधनम्गुग्गुलाक्ष गुग्गुलाक्षौ गुग्गुलाक्षाः
द्वितीयागुग्गुलाक्षम् गुग्गुलाक्षौ गुग्गुलाक्षान्
तृतीयागुग्गुलाक्षेण गुग्गुलाक्षाभ्याम् गुग्गुलाक्षैः गुग्गुलाक्षेभिः
चतुर्थीगुग्गुलाक्षाय गुग्गुलाक्षाभ्याम् गुग्गुलाक्षेभ्यः
पञ्चमीगुग्गुलाक्षात् गुग्गुलाक्षाभ्याम् गुग्गुलाक्षेभ्यः
षष्ठीगुग्गुलाक्षस्य गुग्गुलाक्षयोः गुग्गुलाक्षाणाम्
सप्तमीगुग्गुलाक्षे गुग्गुलाक्षयोः गुग्गुलाक्षेषु

समास गुग्गुलाक्ष

अव्यय ॰गुग्गुलाक्षम् ॰गुग्गुलाक्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria