Declension table of ?gudyamāna

Deva

NeuterSingularDualPlural
Nominativegudyamānam gudyamāne gudyamānāni
Vocativegudyamāna gudyamāne gudyamānāni
Accusativegudyamānam gudyamāne gudyamānāni
Instrumentalgudyamānena gudyamānābhyām gudyamānaiḥ
Dativegudyamānāya gudyamānābhyām gudyamānebhyaḥ
Ablativegudyamānāt gudyamānābhyām gudyamānebhyaḥ
Genitivegudyamānasya gudyamānayoḥ gudyamānānām
Locativegudyamāne gudyamānayoḥ gudyamāneṣu

Compound gudyamāna -

Adverb -gudyamānam -gudyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria